B 357-6 Agnisthāpanavidhi

Manuscript culture infobox

Filmed in: B 357/6
Title: Agnisthāpanavidhi
Dimensions: 25.2 x 11 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1912
Acc No.: NAK 3/528
Remarks: B 357(B)/6



Reel No. B 357/6

Inventory No. 109015-109017

Title Agnisthāpanavidhi

Remarks this is not MTM text.

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.2 x 11.0 cm

Binding Hole(s)

Folios 44

Lines per Page

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. nā. and in

the lower right-hand margin under the word rāmaḥ.

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/528

Manuscript Features

Excerpts

śrīgaṇeśāya namaḥ ||


athāgnisthāpanavidhiḥ ||

bhūrasīti bhūmiśodhanam ||


bhūrasi bhūmirasyaditirasi viśvadhāyā viśvasya bhuvanasya dhartrī ||


pṛthivīṃ yaccha pṛthivīn dṛ guṃ ha pṛthivīṃ mā hi guṃ sīḥ || 1 ||


aśmā ca meti mṛttikāsthāpanam ||


aśmā ca me mṛtti(kā) ca me girayaś ca me parvvatyāś ca me sikatāś ca me

vanaspatayaś ca me hiraṇyañ ca me yaś ca me śyāmañ ca me lohañ ca me śīsañ

ca me trapu ca me yajñena kalpantām || 2 || (fol. 1v1–5)


«End:»


āśiṣagrahaṇam || ( tato jalam ādāya kāyenavāceti paṭhitvā karma iśvarārpaṇaṃ


kuryāt | tata ācāryādayo yajamānasya maṃgalābhiṣeka rakṣābandhanādikaṃ vidhāya


(!) brāhmaṇebhyo dakṣiṇāṃ datvā dīnānāthān saṃtoṣya iṣṭai saha bhuñjīta )


oṃ śaṃḍāmarketi prajāpati ṛēṣis triṣṭup chanda ālikhatā devatā


phalīkaraṇamiśraśarṣapahome viniyogaḥ || oṃ śaṃḍāmarkā upavīraḥ śauṃḍikeya


ulūkhalaḥ maliṃlucodroṇāsaścyavano naśyatāditaḥ svāhā || idaṃ śaṃḍāmarkābhyām


upavīrāya śauṃḍikeyāya ulukhalāya maliṃlucāya droṇebhyaś cyavanāya || 1 ||


oṃ ālikhann iti prajāpati ṛṣis triṣṭup chanda ālikhatā devatāḥ


phalīkaraṇamiśraśarṣapahome viniyogaḥ || oṃ ālikhannimiṣaḥ kiṃvadanta upaśruti


haryakṣaḥ kuṃbhīśatruḥ pātrapāṇir nṛmṇi hantrīmukhaḥ śarṣapāruṇaścyavano


naśyatāditaḥ svāhā || idam ālikhate nimiṣāya kiṃvadantāya upaśrutaye haryakṣāya


kuṃbhīśatrave pātrapāṇaye nṛmṇaye hantrimukhāya śarṣapāhuṇaś cyavanāya || 2 ||


|| (fol. 43v1–44r2)


«Colophon»


iti gṛhyakaṃḍikāvaidikamaṃtrāś ca || || samvat 1912 kārtikakṛṣṇatithau 30


nakṣatre 15 śukravāsare jiunpuragrāme likhitam idaṃ pustakaṃ || karuṇānidhi


upādhyā śarmaṇaḥ || || śrīkṛṣṇārpaṇāya || śubhaṃ || (fol. 44r2–4)


Microfilm Details

Reel No. B 357/6

Date of Filming 24-10-1972

Exposures 47

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 27-02-2013

Bibliography