B 357-6 Agnisthāpanavidhi
Manuscript culture infobox
Filmed in: B 357/6
Title: Agnisthāpanavidhi
Dimensions: 25.2 x 11 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1912
Acc No.: NAK 3/528
Remarks: B 357(B)/6
Reel No. B 357/6
Inventory No. 109015-109017
Title Agnisthāpanavidhi
Remarks this is not MTM text.
Author
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.2 x 11.0 cm
Binding Hole(s)
Folios 44
Lines per Page
Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. nā. and in
the lower right-hand margin under the word rāmaḥ.
Scribe
Date of Copying
Place of Copying
King
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/528
Manuscript Features
Excerpts
śrīgaṇeśāya namaḥ ||
athāgnisthāpanavidhiḥ ||
bhūrasīti bhūmiśodhanam ||
bhūrasi bhūmirasyaditirasi viśvadhāyā viśvasya bhuvanasya dhartrī ||
pṛthivīṃ yaccha pṛthivīn dṛ guṃ ha pṛthivīṃ mā hi guṃ sīḥ || 1 ||
aśmā ca meti mṛttikāsthāpanam ||
aśmā ca me mṛtti(kā) ca me girayaś ca me parvvatyāś ca me sikatāś ca me
vanaspatayaś ca me hiraṇyañ ca me yaś ca me śyāmañ ca me lohañ ca me śīsañ
ca me trapu ca me yajñena kalpantām || 2 || (fol. 1v1–5)
«End:»
āśiṣagrahaṇam || ( tato jalam ādāya kāyenavāceti paṭhitvā karma iśvarārpaṇaṃ
kuryāt | tata ācāryādayo yajamānasya maṃgalābhiṣeka rakṣābandhanādikaṃ vidhāya
(!) brāhmaṇebhyo dakṣiṇāṃ datvā dīnānāthān saṃtoṣya iṣṭai saha bhuñjīta )
oṃ śaṃḍāmarketi prajāpati ṛēṣis triṣṭup chanda ālikhatā devatā
phalīkaraṇamiśraśarṣapahome viniyogaḥ || oṃ śaṃḍāmarkā upavīraḥ śauṃḍikeya
ulūkhalaḥ maliṃlucodroṇāsaścyavano naśyatāditaḥ svāhā || idaṃ śaṃḍāmarkābhyām
upavīrāya śauṃḍikeyāya ulukhalāya maliṃlucāya droṇebhyaś cyavanāya || 1 ||
oṃ ālikhann iti prajāpati ṛṣis triṣṭup chanda ālikhatā devatāḥ
phalīkaraṇamiśraśarṣapahome viniyogaḥ || oṃ ālikhannimiṣaḥ kiṃvadanta upaśruti
haryakṣaḥ kuṃbhīśatruḥ pātrapāṇir nṛmṇi hantrīmukhaḥ śarṣapāruṇaścyavano
naśyatāditaḥ svāhā || idam ālikhate nimiṣāya kiṃvadantāya upaśrutaye haryakṣāya
kuṃbhīśatrave pātrapāṇaye nṛmṇaye hantrimukhāya śarṣapāhuṇaś cyavanāya || 2 ||
|| (fol. 43v1–44r2)
«Colophon»
iti gṛhyakaṃḍikāvaidikamaṃtrāś ca || || samvat 1912 kārtikakṛṣṇatithau 30
nakṣatre 15 śukravāsare jiunpuragrāme likhitam idaṃ pustakaṃ || karuṇānidhi
upādhyā śarmaṇaḥ || || śrīkṛṣṇārpaṇāya || śubhaṃ || (fol. 44r2–4)
Microfilm Details
Reel No. B 357/6
Date of Filming 24-10-1972
Exposures 47
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 27-02-2013
Bibliography